Quantcast
Channel: Samvada
Viewing all articles
Browse latest Browse all 3435

भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिश्च

$
0
0

भारतस्य प्रतिष्ठायाः विशयौ द्वौ एकः संस्कृतिः अपरम् संस्कृतम्।

इदानींतन जनाः संस्कृतं ज्ञातुं बहु इच्छन्ति ।यतः Google मध्येmost requested translate language is sanskrit इति आगच्छदस्ति) अतः ज्ञाय़ाते जनाः संस्कृत जिज्ञासवः जायमानाः सन्ति इति।

इदानीं संस्कृतस्य वैशिष्ट्यम् अवगच्छामः

संस्कृतलिपेः देवनागरी लिपि इति कथ्यते । यतः देवतानां भाषा अपि संस्कृतम् आसीत् इति ।  अतः तस्याः लिपेः देवनागरी इति कथ्यते।

“अतिभाषा सा विज्ञाया”

“अन्यभाषापेक्षया संस्कृतम् उत्कृष्टम् इति अस्माभिः ज्ञातव्यम्” इति भरतमुनिः भरातनाट्यशास्त्रे अवदत्।

“यन्त्रज्ञाय भाषा संस्कृतम्”

कृतकभुद्धिमत्तां उपयज्य यन्त्रेण एव यदि कार्यं क्रियते तर्हि यन्त्रागमनार्थं संस्कृतं सूक्तम् इति विज्ञानीनाम् अभिप्रायः।

संस्कृते अल्पैः पदैःएव महान् अर्थः वक्तुं शक्यते।उदाहरणार्थम्

She is beautifulइति यद् आङ्ग्लभाषायां अस्ति तत् संस्कृते “सुन्दरी” इति एकेन पदेन वक्तुं शक्यते।

“यल्लिख्यते तदेव पठ्यते” –

know इति आङ्ग्लभाषायां लिखामः चेत् अत्रk is silent किन्तु संस्कृते यद् लिखामः तदेव पठामः।

“ पदस्य वैपरीत्ये कृतेपि वाक्यार्थः न भिद्यते”

यथा  Rama killed Ravanaइत्यत्र Rama-Ravanaपदं स्थानान्तरं कुर्मश्चेत्Ravana killed Rama  इति भवति अत्र अर्थः भिद्यते। किन्तु संस्कृते एवं न “रामः रावणः हन्ति” इत्यत्र यथा कथञ्चित् प्रयोगः अस्तु अर्थो न भिद्यते। इदं सस्कृते केवलम् दृश्यते नान्य तज्जन्य भाषासु।

“सार्वत्रिके भाषा संस्कॄतम्”

यतः वयं भारतस्य कोणे कोणेषु समानरीत्या संस्कॄतं पश्यामः। अपि तु संस्कृते एकस्य पदस्य एकैव अर्थः । यथा जम्मू-कश्मीरतः कन्याकुमारि पर्यन्तम् जलस्य अर्थः एकं एव भवति न अन्यत् । किन्तु अन्य भाषासु एवं न भवति, क्वचित् पदस्य अर्थव्यत्यासो जायते। संस्कृतस्य अपरा विशेषता

“द्विवचनम्” –

इदं संस्कृते एव प्रयुज्यते न अन्यभाषासु।

इदानींतन जनाः किमर्थं संस्कृतम् ज्ञातुं इच्छन्ति इति चेत् अस्माभिः बहधा यत् श्रुतं Old is gold इति तत् अस्माकं जनानां कृते इदानीं  अवगम्यमानं अस्ति।

पुनः भारतस्य सर्वेपि ग्रन्थाः संस्कृते एव सन्ति इत्यतः तत् जिज्ञासवः केचन संस्कृतप्रेमिणः जायमानाः सन्ति। इदानींतन जनाः संस्कृतम् अभ्यसन्ति ।  इत्येव मोदावहं । इयं समीचीना वृद्धिः ।


Viewing all articles
Browse latest Browse all 3435

Trending Articles



<script src="https://jsc.adskeeper.com/r/s/rssing.com.1596347.js" async> </script>